Declension table of ?parivargyā

Deva

FeminineSingularDualPlural
Nominativeparivargyā parivargye parivargyāḥ
Vocativeparivargye parivargye parivargyāḥ
Accusativeparivargyām parivargye parivargyāḥ
Instrumentalparivargyayā parivargyābhyām parivargyābhiḥ
Dativeparivargyāyai parivargyābhyām parivargyābhyaḥ
Ablativeparivargyāyāḥ parivargyābhyām parivargyābhyaḥ
Genitiveparivargyāyāḥ parivargyayoḥ parivargyāṇām
Locativeparivargyāyām parivargyayoḥ parivargyāsu

Adverb -parivargyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria