Declension table of ?parivargya

Deva

NeuterSingularDualPlural
Nominativeparivargyam parivargye parivargyāṇi
Vocativeparivargya parivargye parivargyāṇi
Accusativeparivargyam parivargye parivargyāṇi
Instrumentalparivargyeṇa parivargyābhyām parivargyaiḥ
Dativeparivargyāya parivargyābhyām parivargyebhyaḥ
Ablativeparivargyāt parivargyābhyām parivargyebhyaḥ
Genitiveparivargyasya parivargyayoḥ parivargyāṇām
Locativeparivargye parivargyayoḥ parivargyeṣu

Compound parivargya -

Adverb -parivargyam -parivargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria