Declension table of ?parivardhita

Deva

NeuterSingularDualPlural
Nominativeparivardhitam parivardhite parivardhitāni
Vocativeparivardhita parivardhite parivardhitāni
Accusativeparivardhitam parivardhite parivardhitāni
Instrumentalparivardhitena parivardhitābhyām parivardhitaiḥ
Dativeparivardhitāya parivardhitābhyām parivardhitebhyaḥ
Ablativeparivardhitāt parivardhitābhyām parivardhitebhyaḥ
Genitiveparivardhitasya parivardhitayoḥ parivardhitānām
Locativeparivardhite parivardhitayoḥ parivardhiteṣu

Compound parivardhita -

Adverb -parivardhitam -parivardhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria