Declension table of ?parivṛttaphalā

Deva

FeminineSingularDualPlural
Nominativeparivṛttaphalā parivṛttaphale parivṛttaphalāḥ
Vocativeparivṛttaphale parivṛttaphale parivṛttaphalāḥ
Accusativeparivṛttaphalām parivṛttaphale parivṛttaphalāḥ
Instrumentalparivṛttaphalayā parivṛttaphalābhyām parivṛttaphalābhiḥ
Dativeparivṛttaphalāyai parivṛttaphalābhyām parivṛttaphalābhyaḥ
Ablativeparivṛttaphalāyāḥ parivṛttaphalābhyām parivṛttaphalābhyaḥ
Genitiveparivṛttaphalāyāḥ parivṛttaphalayoḥ parivṛttaphalānām
Locativeparivṛttaphalāyām parivṛttaphalayoḥ parivṛttaphalāsu

Adverb -parivṛttaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria