Declension table of ?parivṛkṇā

Deva

FeminineSingularDualPlural
Nominativeparivṛkṇā parivṛkṇe parivṛkṇāḥ
Vocativeparivṛkṇe parivṛkṇe parivṛkṇāḥ
Accusativeparivṛkṇām parivṛkṇe parivṛkṇāḥ
Instrumentalparivṛkṇayā parivṛkṇābhyām parivṛkṇābhiḥ
Dativeparivṛkṇāyai parivṛkṇābhyām parivṛkṇābhyaḥ
Ablativeparivṛkṇāyāḥ parivṛkṇābhyām parivṛkṇābhyaḥ
Genitiveparivṛkṇāyāḥ parivṛkṇayoḥ parivṛkṇānām
Locativeparivṛkṇāyām parivṛkṇayoḥ parivṛkṇāsu

Adverb -parivṛkṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria