Declension table of ?parivṛkṇa

Deva

NeuterSingularDualPlural
Nominativeparivṛkṇam parivṛkṇe parivṛkṇāni
Vocativeparivṛkṇa parivṛkṇe parivṛkṇāni
Accusativeparivṛkṇam parivṛkṇe parivṛkṇāni
Instrumentalparivṛkṇena parivṛkṇābhyām parivṛkṇaiḥ
Dativeparivṛkṇāya parivṛkṇābhyām parivṛkṇebhyaḥ
Ablativeparivṛkṇāt parivṛkṇābhyām parivṛkṇebhyaḥ
Genitiveparivṛkṇasya parivṛkṇayoḥ parivṛkṇānām
Locativeparivṛkṇe parivṛkṇayoḥ parivṛkṇeṣu

Compound parivṛkṇa -

Adverb -parivṛkṇam -parivṛkṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria