Declension table of ?parityajana

Deva

NeuterSingularDualPlural
Nominativeparityajanam parityajane parityajanāni
Vocativeparityajana parityajane parityajanāni
Accusativeparityajanam parityajane parityajanāni
Instrumentalparityajanena parityajanābhyām parityajanaiḥ
Dativeparityajanāya parityajanābhyām parityajanebhyaḥ
Ablativeparityajanāt parityajanābhyām parityajanebhyaḥ
Genitiveparityajanasya parityajanayoḥ parityajanānām
Locativeparityajane parityajanayoḥ parityajaneṣu

Compound parityajana -

Adverb -parityajanam -parityajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria