Declension table of ?paritoṣaṇā

Deva

FeminineSingularDualPlural
Nominativeparitoṣaṇā paritoṣaṇe paritoṣaṇāḥ
Vocativeparitoṣaṇe paritoṣaṇe paritoṣaṇāḥ
Accusativeparitoṣaṇām paritoṣaṇe paritoṣaṇāḥ
Instrumentalparitoṣaṇayā paritoṣaṇābhyām paritoṣaṇābhiḥ
Dativeparitoṣaṇāyai paritoṣaṇābhyām paritoṣaṇābhyaḥ
Ablativeparitoṣaṇāyāḥ paritoṣaṇābhyām paritoṣaṇābhyaḥ
Genitiveparitoṣaṇāyāḥ paritoṣaṇayoḥ paritoṣaṇānām
Locativeparitoṣaṇāyām paritoṣaṇayoḥ paritoṣaṇāsu

Adverb -paritoṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria