Declension table of ?paritaptā

Deva

FeminineSingularDualPlural
Nominativeparitaptā paritapte paritaptāḥ
Vocativeparitapte paritapte paritaptāḥ
Accusativeparitaptām paritapte paritaptāḥ
Instrumentalparitaptayā paritaptābhyām paritaptābhiḥ
Dativeparitaptāyai paritaptābhyām paritaptābhyaḥ
Ablativeparitaptāyāḥ paritaptābhyām paritaptābhyaḥ
Genitiveparitaptāyāḥ paritaptayoḥ paritaptānām
Locativeparitaptāyām paritaptayoḥ paritaptāsu

Adverb -paritaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria