Declension table of ?paritṛṣita

Deva

NeuterSingularDualPlural
Nominativeparitṛṣitam paritṛṣite paritṛṣitāni
Vocativeparitṛṣita paritṛṣite paritṛṣitāni
Accusativeparitṛṣitam paritṛṣite paritṛṣitāni
Instrumentalparitṛṣitena paritṛṣitābhyām paritṛṣitaiḥ
Dativeparitṛṣitāya paritṛṣitābhyām paritṛṣitebhyaḥ
Ablativeparitṛṣitāt paritṛṣitābhyām paritṛṣitebhyaḥ
Genitiveparitṛṣitasya paritṛṣitayoḥ paritṛṣitānām
Locativeparitṛṣite paritṛṣitayoḥ paritṛṣiteṣu

Compound paritṛṣita -

Adverb -paritṛṣitam -paritṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria