Declension table of ?paritṛṣita

Deva

MasculineSingularDualPlural
Nominativeparitṛṣitaḥ paritṛṣitau paritṛṣitāḥ
Vocativeparitṛṣita paritṛṣitau paritṛṣitāḥ
Accusativeparitṛṣitam paritṛṣitau paritṛṣitān
Instrumentalparitṛṣitena paritṛṣitābhyām paritṛṣitaiḥ paritṛṣitebhiḥ
Dativeparitṛṣitāya paritṛṣitābhyām paritṛṣitebhyaḥ
Ablativeparitṛṣitāt paritṛṣitābhyām paritṛṣitebhyaḥ
Genitiveparitṛṣitasya paritṛṣitayoḥ paritṛṣitānām
Locativeparitṛṣite paritṛṣitayoḥ paritṛṣiteṣu

Compound paritṛṣita -

Adverb -paritṛṣitam -paritṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria