Declension table of ?paristaraṇīya

Deva

MasculineSingularDualPlural
Nominativeparistaraṇīyaḥ paristaraṇīyau paristaraṇīyāḥ
Vocativeparistaraṇīya paristaraṇīyau paristaraṇīyāḥ
Accusativeparistaraṇīyam paristaraṇīyau paristaraṇīyān
Instrumentalparistaraṇīyena paristaraṇīyābhyām paristaraṇīyaiḥ paristaraṇīyebhiḥ
Dativeparistaraṇīyāya paristaraṇīyābhyām paristaraṇīyebhyaḥ
Ablativeparistaraṇīyāt paristaraṇīyābhyām paristaraṇīyebhyaḥ
Genitiveparistaraṇīyasya paristaraṇīyayoḥ paristaraṇīyānām
Locativeparistaraṇīye paristaraṇīyayoḥ paristaraṇīyeṣu

Compound paristaraṇīya -

Adverb -paristaraṇīyam -paristaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria