Declension table of ?parisrāvakalpa

Deva

MasculineSingularDualPlural
Nominativeparisrāvakalpaḥ parisrāvakalpau parisrāvakalpāḥ
Vocativeparisrāvakalpa parisrāvakalpau parisrāvakalpāḥ
Accusativeparisrāvakalpam parisrāvakalpau parisrāvakalpān
Instrumentalparisrāvakalpena parisrāvakalpābhyām parisrāvakalpaiḥ parisrāvakalpebhiḥ
Dativeparisrāvakalpāya parisrāvakalpābhyām parisrāvakalpebhyaḥ
Ablativeparisrāvakalpāt parisrāvakalpābhyām parisrāvakalpebhyaḥ
Genitiveparisrāvakalpasya parisrāvakalpayoḥ parisrāvakalpānām
Locativeparisrāvakalpe parisrāvakalpayoḥ parisrāvakalpeṣu

Compound parisrāvakalpa -

Adverb -parisrāvakalpam -parisrāvakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria