Declension table of ?parisphuraṇa

Deva

NeuterSingularDualPlural
Nominativeparisphuraṇam parisphuraṇe parisphuraṇāni
Vocativeparisphuraṇa parisphuraṇe parisphuraṇāni
Accusativeparisphuraṇam parisphuraṇe parisphuraṇāni
Instrumentalparisphuraṇena parisphuraṇābhyām parisphuraṇaiḥ
Dativeparisphuraṇāya parisphuraṇābhyām parisphuraṇebhyaḥ
Ablativeparisphuraṇāt parisphuraṇābhyām parisphuraṇebhyaḥ
Genitiveparisphuraṇasya parisphuraṇayoḥ parisphuraṇānām
Locativeparisphuraṇe parisphuraṇayoḥ parisphuraṇeṣu

Compound parisphuraṇa -

Adverb -parisphuraṇam -parisphuraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria