Declension table of ?parispṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeparispṛṣṭā parispṛṣṭe parispṛṣṭāḥ
Vocativeparispṛṣṭe parispṛṣṭe parispṛṣṭāḥ
Accusativeparispṛṣṭām parispṛṣṭe parispṛṣṭāḥ
Instrumentalparispṛṣṭayā parispṛṣṭābhyām parispṛṣṭābhiḥ
Dativeparispṛṣṭāyai parispṛṣṭābhyām parispṛṣṭābhyaḥ
Ablativeparispṛṣṭāyāḥ parispṛṣṭābhyām parispṛṣṭābhyaḥ
Genitiveparispṛṣṭāyāḥ parispṛṣṭayoḥ parispṛṣṭānām
Locativeparispṛṣṭāyām parispṛṣṭayoḥ parispṛṣṭāsu

Adverb -parispṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria