Declension table of ?parisamāpta

Deva

MasculineSingularDualPlural
Nominativeparisamāptaḥ parisamāptau parisamāptāḥ
Vocativeparisamāpta parisamāptau parisamāptāḥ
Accusativeparisamāptam parisamāptau parisamāptān
Instrumentalparisamāptena parisamāptābhyām parisamāptaiḥ parisamāptebhiḥ
Dativeparisamāptāya parisamāptābhyām parisamāptebhyaḥ
Ablativeparisamāptāt parisamāptābhyām parisamāptebhyaḥ
Genitiveparisamāptasya parisamāptayoḥ parisamāptānām
Locativeparisamāpte parisamāptayoḥ parisamāpteṣu

Compound parisamāpta -

Adverb -parisamāptam -parisamāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria