Declension table of ?parisāntvita

Deva

NeuterSingularDualPlural
Nominativeparisāntvitam parisāntvite parisāntvitāni
Vocativeparisāntvita parisāntvite parisāntvitāni
Accusativeparisāntvitam parisāntvite parisāntvitāni
Instrumentalparisāntvitena parisāntvitābhyām parisāntvitaiḥ
Dativeparisāntvitāya parisāntvitābhyām parisāntvitebhyaḥ
Ablativeparisāntvitāt parisāntvitābhyām parisāntvitebhyaḥ
Genitiveparisāntvitasya parisāntvitayoḥ parisāntvitānām
Locativeparisāntvite parisāntvitayoḥ parisāntviteṣu

Compound parisāntvita -

Adverb -parisāntvitam -parisāntvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria