Declension table of ?parisaṃsthitā

Deva

FeminineSingularDualPlural
Nominativeparisaṃsthitā parisaṃsthite parisaṃsthitāḥ
Vocativeparisaṃsthite parisaṃsthite parisaṃsthitāḥ
Accusativeparisaṃsthitām parisaṃsthite parisaṃsthitāḥ
Instrumentalparisaṃsthitayā parisaṃsthitābhyām parisaṃsthitābhiḥ
Dativeparisaṃsthitāyai parisaṃsthitābhyām parisaṃsthitābhyaḥ
Ablativeparisaṃsthitāyāḥ parisaṃsthitābhyām parisaṃsthitābhyaḥ
Genitiveparisaṃsthitāyāḥ parisaṃsthitayoḥ parisaṃsthitānām
Locativeparisaṃsthitāyām parisaṃsthitayoḥ parisaṃsthitāsu

Adverb -parisaṃsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria