Declension table of ?parisaṃsṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeparisaṃsṛṣṭam parisaṃsṛṣṭe parisaṃsṛṣṭāni
Vocativeparisaṃsṛṣṭa parisaṃsṛṣṭe parisaṃsṛṣṭāni
Accusativeparisaṃsṛṣṭam parisaṃsṛṣṭe parisaṃsṛṣṭāni
Instrumentalparisaṃsṛṣṭena parisaṃsṛṣṭābhyām parisaṃsṛṣṭaiḥ
Dativeparisaṃsṛṣṭāya parisaṃsṛṣṭābhyām parisaṃsṛṣṭebhyaḥ
Ablativeparisaṃsṛṣṭāt parisaṃsṛṣṭābhyām parisaṃsṛṣṭebhyaḥ
Genitiveparisaṃsṛṣṭasya parisaṃsṛṣṭayoḥ parisaṃsṛṣṭānām
Locativeparisaṃsṛṣṭe parisaṃsṛṣṭayoḥ parisaṃsṛṣṭeṣu

Compound parisaṃsṛṣṭa -

Adverb -parisaṃsṛṣṭam -parisaṃsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria