Declension table of ?parisaṃhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeparisaṃhṛṣṭam parisaṃhṛṣṭe parisaṃhṛṣṭāni
Vocativeparisaṃhṛṣṭa parisaṃhṛṣṭe parisaṃhṛṣṭāni
Accusativeparisaṃhṛṣṭam parisaṃhṛṣṭe parisaṃhṛṣṭāni
Instrumentalparisaṃhṛṣṭena parisaṃhṛṣṭābhyām parisaṃhṛṣṭaiḥ
Dativeparisaṃhṛṣṭāya parisaṃhṛṣṭābhyām parisaṃhṛṣṭebhyaḥ
Ablativeparisaṃhṛṣṭāt parisaṃhṛṣṭābhyām parisaṃhṛṣṭebhyaḥ
Genitiveparisaṃhṛṣṭasya parisaṃhṛṣṭayoḥ parisaṃhṛṣṭānām
Locativeparisaṃhṛṣṭe parisaṃhṛṣṭayoḥ parisaṃhṛṣṭeṣu

Compound parisaṃhṛṣṭa -

Adverb -parisaṃhṛṣṭam -parisaṃhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria