Declension table of ?parisaṃhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeparisaṃhṛṣṭaḥ parisaṃhṛṣṭau parisaṃhṛṣṭāḥ
Vocativeparisaṃhṛṣṭa parisaṃhṛṣṭau parisaṃhṛṣṭāḥ
Accusativeparisaṃhṛṣṭam parisaṃhṛṣṭau parisaṃhṛṣṭān
Instrumentalparisaṃhṛṣṭena parisaṃhṛṣṭābhyām parisaṃhṛṣṭaiḥ parisaṃhṛṣṭebhiḥ
Dativeparisaṃhṛṣṭāya parisaṃhṛṣṭābhyām parisaṃhṛṣṭebhyaḥ
Ablativeparisaṃhṛṣṭāt parisaṃhṛṣṭābhyām parisaṃhṛṣṭebhyaḥ
Genitiveparisaṃhṛṣṭasya parisaṃhṛṣṭayoḥ parisaṃhṛṣṭānām
Locativeparisaṃhṛṣṭe parisaṃhṛṣṭayoḥ parisaṃhṛṣṭeṣu

Compound parisaṃhṛṣṭa -

Adverb -parisaṃhṛṣṭam -parisaṃhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria