Declension table of ?parisaṅghuṣṭa

Deva

NeuterSingularDualPlural
Nominativeparisaṅghuṣṭam parisaṅghuṣṭe parisaṅghuṣṭāni
Vocativeparisaṅghuṣṭa parisaṅghuṣṭe parisaṅghuṣṭāni
Accusativeparisaṅghuṣṭam parisaṅghuṣṭe parisaṅghuṣṭāni
Instrumentalparisaṅghuṣṭena parisaṅghuṣṭābhyām parisaṅghuṣṭaiḥ
Dativeparisaṅghuṣṭāya parisaṅghuṣṭābhyām parisaṅghuṣṭebhyaḥ
Ablativeparisaṅghuṣṭāt parisaṅghuṣṭābhyām parisaṅghuṣṭebhyaḥ
Genitiveparisaṅghuṣṭasya parisaṅghuṣṭayoḥ parisaṅghuṣṭānām
Locativeparisaṅghuṣṭe parisaṅghuṣṭayoḥ parisaṅghuṣṭeṣu

Compound parisaṅghuṣṭa -

Adverb -parisaṅghuṣṭam -parisaṅghuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria