Declension table of ?parikupitā

Deva

FeminineSingularDualPlural
Nominativeparikupitā parikupite parikupitāḥ
Vocativeparikupite parikupite parikupitāḥ
Accusativeparikupitām parikupite parikupitāḥ
Instrumentalparikupitayā parikupitābhyām parikupitābhiḥ
Dativeparikupitāyai parikupitābhyām parikupitābhyaḥ
Ablativeparikupitāyāḥ parikupitābhyām parikupitābhyaḥ
Genitiveparikupitāyāḥ parikupitayoḥ parikupitānām
Locativeparikupitāyām parikupitayoḥ parikupitāsu

Adverb -parikupitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria