Declension table of ?parikrāmitaka

Deva

NeuterSingularDualPlural
Nominativeparikrāmitakam parikrāmitake parikrāmitakāni
Vocativeparikrāmitaka parikrāmitake parikrāmitakāni
Accusativeparikrāmitakam parikrāmitake parikrāmitakāni
Instrumentalparikrāmitakena parikrāmitakābhyām parikrāmitakaiḥ
Dativeparikrāmitakāya parikrāmitakābhyām parikrāmitakebhyaḥ
Ablativeparikrāmitakāt parikrāmitakābhyām parikrāmitakebhyaḥ
Genitiveparikrāmitakasya parikrāmitakayoḥ parikrāmitakānām
Locativeparikrāmitake parikrāmitakayoḥ parikrāmitakeṣu

Compound parikrāmitaka -

Adverb -parikrāmitakam -parikrāmitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria