Declension table of ?pariklānta

Deva

NeuterSingularDualPlural
Nominativepariklāntam pariklānte pariklāntāni
Vocativepariklānta pariklānte pariklāntāni
Accusativepariklāntam pariklānte pariklāntāni
Instrumentalpariklāntena pariklāntābhyām pariklāntaiḥ
Dativepariklāntāya pariklāntābhyām pariklāntebhyaḥ
Ablativepariklāntāt pariklāntābhyām pariklāntebhyaḥ
Genitivepariklāntasya pariklāntayoḥ pariklāntānām
Locativepariklānte pariklāntayoḥ pariklānteṣu

Compound pariklānta -

Adverb -pariklāntam -pariklāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria