Declension table of ?pariklānta

Deva

MasculineSingularDualPlural
Nominativepariklāntaḥ pariklāntau pariklāntāḥ
Vocativepariklānta pariklāntau pariklāntāḥ
Accusativepariklāntam pariklāntau pariklāntān
Instrumentalpariklāntena pariklāntābhyām pariklāntaiḥ pariklāntebhiḥ
Dativepariklāntāya pariklāntābhyām pariklāntebhyaḥ
Ablativepariklāntāt pariklāntābhyām pariklāntebhyaḥ
Genitivepariklāntasya pariklāntayoḥ pariklāntānām
Locativepariklānte pariklāntayoḥ pariklānteṣu

Compound pariklānta -

Adverb -pariklāntam -pariklāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria