Declension table of ?parikhyāta

Deva

NeuterSingularDualPlural
Nominativeparikhyātam parikhyāte parikhyātāni
Vocativeparikhyāta parikhyāte parikhyātāni
Accusativeparikhyātam parikhyāte parikhyātāni
Instrumentalparikhyātena parikhyātābhyām parikhyātaiḥ
Dativeparikhyātāya parikhyātābhyām parikhyātebhyaḥ
Ablativeparikhyātāt parikhyātābhyām parikhyātebhyaḥ
Genitiveparikhyātasya parikhyātayoḥ parikhyātānām
Locativeparikhyāte parikhyātayoḥ parikhyāteṣu

Compound parikhyāta -

Adverb -parikhyātam -parikhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria