Declension table of ?parikheda

Deva

MasculineSingularDualPlural
Nominativeparikhedaḥ parikhedau parikhedāḥ
Vocativeparikheda parikhedau parikhedāḥ
Accusativeparikhedam parikhedau parikhedān
Instrumentalparikhedena parikhedābhyām parikhedaiḥ parikhedebhiḥ
Dativeparikhedāya parikhedābhyām parikhedebhyaḥ
Ablativeparikhedāt parikhedābhyām parikhedebhyaḥ
Genitiveparikhedasya parikhedayoḥ parikhedānām
Locativeparikhede parikhedayoḥ parikhedeṣu

Compound parikheda -

Adverb -parikhedam -parikhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria