Declension table of ?parikhacita

Deva

NeuterSingularDualPlural
Nominativeparikhacitam parikhacite parikhacitāni
Vocativeparikhacita parikhacite parikhacitāni
Accusativeparikhacitam parikhacite parikhacitāni
Instrumentalparikhacitena parikhacitābhyām parikhacitaiḥ
Dativeparikhacitāya parikhacitābhyām parikhacitebhyaḥ
Ablativeparikhacitāt parikhacitābhyām parikhacitebhyaḥ
Genitiveparikhacitasya parikhacitayoḥ parikhacitānām
Locativeparikhacite parikhacitayoḥ parikhaciteṣu

Compound parikhacita -

Adverb -parikhacitam -parikhacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria