Declension table of ?parikhāta

Deva

MasculineSingularDualPlural
Nominativeparikhātaḥ parikhātau parikhātāḥ
Vocativeparikhāta parikhātau parikhātāḥ
Accusativeparikhātam parikhātau parikhātān
Instrumentalparikhātena parikhātābhyām parikhātaiḥ parikhātebhiḥ
Dativeparikhātāya parikhātābhyām parikhātebhyaḥ
Ablativeparikhātāt parikhātābhyām parikhātebhyaḥ
Genitiveparikhātasya parikhātayoḥ parikhātānām
Locativeparikhāte parikhātayoḥ parikhāteṣu

Compound parikhāta -

Adverb -parikhātam -parikhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria