Declension table of ?parikarmiṇī

Deva

FeminineSingularDualPlural
Nominativeparikarmiṇī parikarmiṇyau parikarmiṇyaḥ
Vocativeparikarmiṇi parikarmiṇyau parikarmiṇyaḥ
Accusativeparikarmiṇīm parikarmiṇyau parikarmiṇīḥ
Instrumentalparikarmiṇyā parikarmiṇībhyām parikarmiṇībhiḥ
Dativeparikarmiṇyai parikarmiṇībhyām parikarmiṇībhyaḥ
Ablativeparikarmiṇyāḥ parikarmiṇībhyām parikarmiṇībhyaḥ
Genitiveparikarmiṇyāḥ parikarmiṇyoḥ parikarmiṇīnām
Locativeparikarmiṇyām parikarmiṇyoḥ parikarmiṇīṣu

Compound parikarmiṇi - parikarmiṇī -

Adverb -parikarmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria