Declension table of ?parikarabhūta

Deva

NeuterSingularDualPlural
Nominativeparikarabhūtam parikarabhūte parikarabhūtāni
Vocativeparikarabhūta parikarabhūte parikarabhūtāni
Accusativeparikarabhūtam parikarabhūte parikarabhūtāni
Instrumentalparikarabhūtena parikarabhūtābhyām parikarabhūtaiḥ
Dativeparikarabhūtāya parikarabhūtābhyām parikarabhūtebhyaḥ
Ablativeparikarabhūtāt parikarabhūtābhyām parikarabhūtebhyaḥ
Genitiveparikarabhūtasya parikarabhūtayoḥ parikarabhūtānām
Locativeparikarabhūte parikarabhūtayoḥ parikarabhūteṣu

Compound parikarabhūta -

Adverb -parikarabhūtam -parikarabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria