Declension table of ?parikarabhūta

Deva

MasculineSingularDualPlural
Nominativeparikarabhūtaḥ parikarabhūtau parikarabhūtāḥ
Vocativeparikarabhūta parikarabhūtau parikarabhūtāḥ
Accusativeparikarabhūtam parikarabhūtau parikarabhūtān
Instrumentalparikarabhūtena parikarabhūtābhyām parikarabhūtaiḥ parikarabhūtebhiḥ
Dativeparikarabhūtāya parikarabhūtābhyām parikarabhūtebhyaḥ
Ablativeparikarabhūtāt parikarabhūtābhyām parikarabhūtebhyaḥ
Genitiveparikarabhūtasya parikarabhūtayoḥ parikarabhūtānām
Locativeparikarabhūte parikarabhūtayoḥ parikarabhūteṣu

Compound parikarabhūta -

Adverb -parikarabhūtam -parikarabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria