Declension table of ?parikarṣita

Deva

NeuterSingularDualPlural
Nominativeparikarṣitam parikarṣite parikarṣitāni
Vocativeparikarṣita parikarṣite parikarṣitāni
Accusativeparikarṣitam parikarṣite parikarṣitāni
Instrumentalparikarṣitena parikarṣitābhyām parikarṣitaiḥ
Dativeparikarṣitāya parikarṣitābhyām parikarṣitebhyaḥ
Ablativeparikarṣitāt parikarṣitābhyām parikarṣitebhyaḥ
Genitiveparikarṣitasya parikarṣitayoḥ parikarṣitānām
Locativeparikarṣite parikarṣitayoḥ parikarṣiteṣu

Compound parikarṣita -

Adverb -parikarṣitam -parikarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria