Declension table of ?parikarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeparikarṣiṇī parikarṣiṇyau parikarṣiṇyaḥ
Vocativeparikarṣiṇi parikarṣiṇyau parikarṣiṇyaḥ
Accusativeparikarṣiṇīm parikarṣiṇyau parikarṣiṇīḥ
Instrumentalparikarṣiṇyā parikarṣiṇībhyām parikarṣiṇībhiḥ
Dativeparikarṣiṇyai parikarṣiṇībhyām parikarṣiṇībhyaḥ
Ablativeparikarṣiṇyāḥ parikarṣiṇībhyām parikarṣiṇībhyaḥ
Genitiveparikarṣiṇyāḥ parikarṣiṇyoḥ parikarṣiṇīnām
Locativeparikarṣiṇyām parikarṣiṇyoḥ parikarṣiṇīṣu

Compound parikarṣiṇi - parikarṣiṇī -

Adverb -parikarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria