Declension table of ?parikampiṇī

Deva

FeminineSingularDualPlural
Nominativeparikampiṇī parikampiṇyau parikampiṇyaḥ
Vocativeparikampiṇi parikampiṇyau parikampiṇyaḥ
Accusativeparikampiṇīm parikampiṇyau parikampiṇīḥ
Instrumentalparikampiṇyā parikampiṇībhyām parikampiṇībhiḥ
Dativeparikampiṇyai parikampiṇībhyām parikampiṇībhyaḥ
Ablativeparikampiṇyāḥ parikampiṇībhyām parikampiṇībhyaḥ
Genitiveparikampiṇyāḥ parikampiṇyoḥ parikampiṇīnām
Locativeparikampiṇyām parikampiṇyoḥ parikampiṇīṣu

Compound parikampiṇi - parikampiṇī -

Adverb -parikampiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria