Declension table of ?parikṣitā

Deva

FeminineSingularDualPlural
Nominativeparikṣitā parikṣite parikṣitāḥ
Vocativeparikṣite parikṣite parikṣitāḥ
Accusativeparikṣitām parikṣite parikṣitāḥ
Instrumentalparikṣitayā parikṣitābhyām parikṣitābhiḥ
Dativeparikṣitāyai parikṣitābhyām parikṣitābhyaḥ
Ablativeparikṣitāyāḥ parikṣitābhyām parikṣitābhyaḥ
Genitiveparikṣitāyāḥ parikṣitayoḥ parikṣitānām
Locativeparikṣitāyām parikṣitayoḥ parikṣitāsu

Adverb -parikṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria