Declension table of ?parikṣiptā

Deva

FeminineSingularDualPlural
Nominativeparikṣiptā parikṣipte parikṣiptāḥ
Vocativeparikṣipte parikṣipte parikṣiptāḥ
Accusativeparikṣiptām parikṣipte parikṣiptāḥ
Instrumentalparikṣiptayā parikṣiptābhyām parikṣiptābhiḥ
Dativeparikṣiptāyai parikṣiptābhyām parikṣiptābhyaḥ
Ablativeparikṣiptāyāḥ parikṣiptābhyām parikṣiptābhyaḥ
Genitiveparikṣiptāyāḥ parikṣiptayoḥ parikṣiptānām
Locativeparikṣiptāyām parikṣiptayoḥ parikṣiptāsu

Adverb -parikṣiptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria