Declension table of ?parikṣipta

Deva

NeuterSingularDualPlural
Nominativeparikṣiptam parikṣipte parikṣiptāni
Vocativeparikṣipta parikṣipte parikṣiptāni
Accusativeparikṣiptam parikṣipte parikṣiptāni
Instrumentalparikṣiptena parikṣiptābhyām parikṣiptaiḥ
Dativeparikṣiptāya parikṣiptābhyām parikṣiptebhyaḥ
Ablativeparikṣiptāt parikṣiptābhyām parikṣiptebhyaḥ
Genitiveparikṣiptasya parikṣiptayoḥ parikṣiptānām
Locativeparikṣipte parikṣiptayoḥ parikṣipteṣu

Compound parikṣipta -

Adverb -parikṣiptam -parikṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria