Declension table of ?parikṣepin

Deva

NeuterSingularDualPlural
Nominativeparikṣepi parikṣepiṇī parikṣepīṇi
Vocativeparikṣepin parikṣepi parikṣepiṇī parikṣepīṇi
Accusativeparikṣepi parikṣepiṇī parikṣepīṇi
Instrumentalparikṣepiṇā parikṣepibhyām parikṣepibhiḥ
Dativeparikṣepiṇe parikṣepibhyām parikṣepibhyaḥ
Ablativeparikṣepiṇaḥ parikṣepibhyām parikṣepibhyaḥ
Genitiveparikṣepiṇaḥ parikṣepiṇoḥ parikṣepiṇām
Locativeparikṣepiṇi parikṣepiṇoḥ parikṣepiṣu

Compound parikṣepi -

Adverb -parikṣepi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria