Declension table of ?parikṣepaka

Deva

NeuterSingularDualPlural
Nominativeparikṣepakam parikṣepake parikṣepakāṇi
Vocativeparikṣepaka parikṣepake parikṣepakāṇi
Accusativeparikṣepakam parikṣepake parikṣepakāṇi
Instrumentalparikṣepakeṇa parikṣepakābhyām parikṣepakaiḥ
Dativeparikṣepakāya parikṣepakābhyām parikṣepakebhyaḥ
Ablativeparikṣepakāt parikṣepakābhyām parikṣepakebhyaḥ
Genitiveparikṣepakasya parikṣepakayoḥ parikṣepakāṇām
Locativeparikṣepake parikṣepakayoḥ parikṣepakeṣu

Compound parikṣepaka -

Adverb -parikṣepakam -parikṣepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria