Declension table of ?parikṣava

Deva

MasculineSingularDualPlural
Nominativeparikṣavaḥ parikṣavau parikṣavāḥ
Vocativeparikṣava parikṣavau parikṣavāḥ
Accusativeparikṣavam parikṣavau parikṣavān
Instrumentalparikṣaveṇa parikṣavābhyām parikṣavaiḥ parikṣavebhiḥ
Dativeparikṣavāya parikṣavābhyām parikṣavebhyaḥ
Ablativeparikṣavāt parikṣavābhyām parikṣavebhyaḥ
Genitiveparikṣavasya parikṣavayoḥ parikṣavāṇām
Locativeparikṣave parikṣavayoḥ parikṣaveṣu

Compound parikṣava -

Adverb -parikṣavam -parikṣavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria