Declension table of ?parikṣāṇa

Deva

NeuterSingularDualPlural
Nominativeparikṣāṇam parikṣāṇe parikṣāṇāni
Vocativeparikṣāṇa parikṣāṇe parikṣāṇāni
Accusativeparikṣāṇam parikṣāṇe parikṣāṇāni
Instrumentalparikṣāṇena parikṣāṇābhyām parikṣāṇaiḥ
Dativeparikṣāṇāya parikṣāṇābhyām parikṣāṇebhyaḥ
Ablativeparikṣāṇāt parikṣāṇābhyām parikṣāṇebhyaḥ
Genitiveparikṣāṇasya parikṣāṇayoḥ parikṣāṇānām
Locativeparikṣāṇe parikṣāṇayoḥ parikṣāṇeṣu

Compound parikṣāṇa -

Adverb -parikṣāṇam -parikṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria