Declension table of ?parikṣāṇa

Deva

MasculineSingularDualPlural
Nominativeparikṣāṇaḥ parikṣāṇau parikṣāṇāḥ
Vocativeparikṣāṇa parikṣāṇau parikṣāṇāḥ
Accusativeparikṣāṇam parikṣāṇau parikṣāṇān
Instrumentalparikṣāṇena parikṣāṇābhyām parikṣāṇaiḥ parikṣāṇebhiḥ
Dativeparikṣāṇāya parikṣāṇābhyām parikṣāṇebhyaḥ
Ablativeparikṣāṇāt parikṣāṇābhyām parikṣāṇebhyaḥ
Genitiveparikṣāṇasya parikṣāṇayoḥ parikṣāṇānām
Locativeparikṣāṇe parikṣāṇayoḥ parikṣāṇeṣu

Compound parikṣāṇa -

Adverb -parikṣāṇam -parikṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria