Declension table of ?parikṛśatva

Deva

NeuterSingularDualPlural
Nominativeparikṛśatvam parikṛśatve parikṛśatvāni
Vocativeparikṛśatva parikṛśatve parikṛśatvāni
Accusativeparikṛśatvam parikṛśatve parikṛśatvāni
Instrumentalparikṛśatvena parikṛśatvābhyām parikṛśatvaiḥ
Dativeparikṛśatvāya parikṛśatvābhyām parikṛśatvebhyaḥ
Ablativeparikṛśatvāt parikṛśatvābhyām parikṛśatvebhyaḥ
Genitiveparikṛśatvasya parikṛśatvayoḥ parikṛśatvānām
Locativeparikṛśatve parikṛśatvayoḥ parikṛśatveṣu

Compound parikṛśatva -

Adverb -parikṛśatvam -parikṛśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria