Declension table of ?parikḷpta

Deva

NeuterSingularDualPlural
Nominativeparikḷptam parikḷpte parikḷptāni
Vocativeparikḷpta parikḷpte parikḷptāni
Accusativeparikḷptam parikḷpte parikḷptāni
Instrumentalparikḷptena parikḷptābhyām parikḷptaiḥ
Dativeparikḷptāya parikḷptābhyām parikḷptebhyaḥ
Ablativeparikḷptāt parikḷptābhyām parikḷptebhyaḥ
Genitiveparikḷptasya parikḷptayoḥ parikḷptānām
Locativeparikḷpte parikḷptayoḥ parikḷpteṣu

Compound parikḷpta -

Adverb -parikḷptam -parikḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria