Declension table of ?parijñātṛ

Deva

MasculineSingularDualPlural
Nominativeparijñātā parijñātārau parijñātāraḥ
Vocativeparijñātaḥ parijñātārau parijñātāraḥ
Accusativeparijñātāram parijñātārau parijñātṝn
Instrumentalparijñātrā parijñātṛbhyām parijñātṛbhiḥ
Dativeparijñātre parijñātṛbhyām parijñātṛbhyaḥ
Ablativeparijñātuḥ parijñātṛbhyām parijñātṛbhyaḥ
Genitiveparijñātuḥ parijñātroḥ parijñātṝṇām
Locativeparijñātari parijñātroḥ parijñātṛṣu

Compound parijñātṛ -

Adverb -parijñātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria