Declension table of ?parijihīrṣu

Deva

NeuterSingularDualPlural
Nominativeparijihīrṣu parijihīrṣuṇī parijihīrṣūṇi
Vocativeparijihīrṣu parijihīrṣuṇī parijihīrṣūṇi
Accusativeparijihīrṣu parijihīrṣuṇī parijihīrṣūṇi
Instrumentalparijihīrṣuṇā parijihīrṣubhyām parijihīrṣubhiḥ
Dativeparijihīrṣuṇe parijihīrṣubhyām parijihīrṣubhyaḥ
Ablativeparijihīrṣuṇaḥ parijihīrṣubhyām parijihīrṣubhyaḥ
Genitiveparijihīrṣuṇaḥ parijihīrṣuṇoḥ parijihīrṣūṇām
Locativeparijihīrṣuṇi parijihīrṣuṇoḥ parijihīrṣuṣu

Compound parijihīrṣu -

Adverb -parijihīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria