Declension table of ?parijapta

Deva

NeuterSingularDualPlural
Nominativeparijaptam parijapte parijaptāni
Vocativeparijapta parijapte parijaptāni
Accusativeparijaptam parijapte parijaptāni
Instrumentalparijaptena parijaptābhyām parijaptaiḥ
Dativeparijaptāya parijaptābhyām parijaptebhyaḥ
Ablativeparijaptāt parijaptābhyām parijaptebhyaḥ
Genitiveparijaptasya parijaptayoḥ parijaptānām
Locativeparijapte parijaptayoḥ parijapteṣu

Compound parijapta -

Adverb -parijaptam -parijaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria