Declension table of ?parīvāpyā

Deva

FeminineSingularDualPlural
Nominativeparīvāpyā parīvāpye parīvāpyāḥ
Vocativeparīvāpye parīvāpye parīvāpyāḥ
Accusativeparīvāpyām parīvāpye parīvāpyāḥ
Instrumentalparīvāpyayā parīvāpyābhyām parīvāpyābhiḥ
Dativeparīvāpyāyai parīvāpyābhyām parīvāpyābhyaḥ
Ablativeparīvāpyāyāḥ parīvāpyābhyām parīvāpyābhyaḥ
Genitiveparīvāpyāyāḥ parīvāpyayoḥ parīvāpyāṇām
Locativeparīvāpyāyām parīvāpyayoḥ parīvāpyāsu

Adverb -parīvāpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria